bhairav kavach - An Overview

Wiki Article

मम श्रीबटुकभैरवप्रसादसिद्धयर्थे जपे विनियोगः ॥

दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराद्यैः

इति विश्वसारोद्धारतन्त्रे आपदुद्धारकल्पे भैरवभैरवीसंवादे वटुकभैरवकवचं समाप्तम् ॥

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः ।



प्रयत्नतः पठेद् यस्तु तस्य सिद्धिः करे स्थिता ॥ ७॥

विद्यार्थियों को परीक्षा में निश्चित ही सफलता मिलती है।

iti viśvasārōddhāratantrē āpaduddhārakalpē bhairavabhairavīsaṁvādē vaṭukabhairavakavacaṁ samāptam



इति ते कथितं देवि गोपनीयं स्वयोनिवत् ॥ ३२॥

भीषणो भैरवः check here पातु उत्तरास्यां तु सर्वदा । 





Report this wiki page